Original

आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु ।दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया ॥ १२ ॥

Segmented

आनयित्वा कुरु-श्रेष्ठः ब्राह्मणेभ्यः प्रयच्छतु दीन-अन्ध-कृपणेभ्यः च तत्र तत्र नृप-आज्ञया

Analysis

Word Lemma Parse
आनयित्वा आनी pos=vi
कुरु कुरु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
प्रयच्छतु प्रयम् pos=v,p=3,n=s,l=lot
दीन दीन pos=a,comp=y
अन्ध अन्ध pos=a,comp=y
कृपणेभ्यः कृपण pos=a,g=m,c=4,n=p
pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
नृप नृप pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s