Original

ब्रह्मदेयाग्रहारांश्च पुत्राणां चौर्ध्वदेहिकम् ।इतो रत्नानि गाश्चैव दासीदासमजाविकम् ॥ ११ ॥

Segmented

ब्रह्म-देय-अग्रहारान् च पुत्राणाम् च और्ध्वदेहिकम् इतो रत्नानि गाः च एव दासी-दासम् अजाविकम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
देय दा pos=va,comp=y,f=krtya
अग्रहारान् अग्रहार pos=n,g=m,c=2,n=p
pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
और्ध्वदेहिकम् और्ध्वदेहिक pos=n,g=n,c=2,n=s
इतो इतस् pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
दासी दासी pos=n,comp=y
दासम् दास pos=n,g=m,c=2,n=s
अजाविकम् अजाविक pos=n,g=n,c=2,n=s