Original

प्रददातु भवान्वित्तं यावदिच्छसि पार्थिव ।त्वमीश्वरो नो राज्यस्य प्राणानां चेति भारत ॥ १० ॥

Segmented

प्रददातु भवान् वित्तम् यावद् इच्छसि पार्थिव त्वम् ईश्वरो नो राज्यस्य प्राणानाम् च इति भारत

Analysis

Word Lemma Parse
प्रददातु प्रदा pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
यावद् यावत् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
राज्यस्य राज्य pos=n,g=n,c=6,n=s
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
pos=i
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s