Original

वैशंपायन उवाच ।एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः ।धृतराष्ट्रमुपेत्येदं वाक्यमाह महार्थवत् ॥ १ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु राज्ञा स विदुरो बुद्धि-सत्तमः धृतराष्ट्रम् उपेत्य इदम् वाक्यम् आह महा-अर्थवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s