Original

यन्मात्सर्यमयं भीमः करोति भृशदुःखितः ।न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ॥ ९ ॥

Segmented

यत् मात्सर्यम् अयम् भीमः करोति भृश-दुःखितः न तत् मनसि कर्तव्यम् इति वाच्यः स पार्थिवः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
मात्सर्यम् मात्सर्य pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s