Original

किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् ।यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ॥ ८ ॥

Segmented

किम् तु मद्-वचनात् ब्रूहि राजानम् भरत-ऋषभम् यद् यद् इच्छसि यावत् च गृह्यताम् मद्-गृहात् इति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
यावत् यावत् pos=i
pos=i
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
मद् मद् pos=n,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
इति इति pos=i