Original

परिक्लिष्टो हि भीमोऽयं हिमवृष्ट्यातपादिभिः ।दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ॥ ७ ॥

Segmented

परिक्लिष्टो हि भीमो ऽयम् हिम-वृष्टि-आतप-आदिभिः दुःखैः बहुविधैः धीमान् अरण्ये विदितम् तव

Analysis

Word Lemma Parse
परिक्लिष्टो परिक्लिश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
भीमो भीम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हिम हिम pos=n,comp=y
वृष्टि वृष्टि pos=n,comp=y
आतप आतप pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
धीमान् धीमत् pos=a,g=m,c=1,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s