Original

ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः ।न भीमसेने कोपं स नृपतिः कर्तुमर्हति ॥ ६ ॥

Segmented

ततः स विदुरम् धीमान् वाक्यम् आह युधिष्ठिरः न भीमसेने कोपम् स नृपतिः कर्तुम् अर्हति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat