Original

वैशंपायन उवाच ।इत्युक्ते धर्मराजस्तमर्जुनं प्रत्यपूजयत् ।भीमसेनः कटाक्षेण वीक्षां चक्रे धनंजयम् ॥ ५ ॥

Segmented

वैशंपायन उवाच इति उक्ते धर्मराजः तम् अर्जुनम् प्रत्यपूजयत् भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
कटाक्षेण कटाक्ष pos=n,g=m,c=3,n=s
वीक्षांचक्रे वीक्ष् pos=v,p=3,n=s,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s