Original

भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् ।मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ॥ ४ ॥

Segmented

भीष्म-आदीनाम् च सर्वेषाम् सुहृदाम् उपकारिणाम् मम कोशाद् इति विभो मा भूद् भीमः सु दुर्मनाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
कोशाद् कोश pos=n,g=m,c=5,n=s
इति इति pos=i
विभो विभु pos=a,g=m,c=8,n=s
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
भीमः भीम pos=a,g=m,c=1,n=s
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s