Original

इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् ।यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ॥ ३ ॥

Segmented

इदम् मद्-वचनात् क्षत्तः कौरवम् ब्रूहि पार्थिवम् यावद् इच्छति पुत्राणाम् दातुम् तावद् ददामि अहम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
कौरवम् कौरव pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
यावद् यावत् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
दातुम् दा pos=vi
तावद् तावत् pos=i
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s