Original

न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतानि च ।असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ॥ २ ॥

Segmented

न स्मरन्ति अपराद्धानि स्मरन्ति सु कृता च अ संभिन्न-अर्थ-मर्यादा साधवः पुरुष-उत्तमाः

Analysis

Word Lemma Parse
pos=i
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
अपराद्धानि अपराध् pos=va,g=n,c=2,n=p,f=part
स्मरन्ति स्मृ pos=v,p=3,n=p,l=lat
सु सु pos=i
कृता कृ pos=va,g=n,c=2,n=p,f=part
pos=i
pos=i
संभिन्न सम्भिद् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
साधवः साधु pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p