Original

इदं चापि शरीरं मे तवायत्तं जनाधिप ।धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ॥ १२ ॥

Segmented

इदम् च अपि शरीरम् मे ते आयत्तम् जनाधिप धनानि च इति विद्धि त्वम् क्षत्तः न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
धनानि धन pos=n,g=n,c=1,n=p
pos=i
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s