Original

ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः ।पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ॥ ११ ॥

Segmented

ददातु राजा विप्रेभ्यो यथेष्टम् क्रियताम् व्ययः पुत्राणाम् सुहृदाम् च एव गच्छतु आनृण्यम् अद्य सः

Analysis

Word Lemma Parse
ददातु दा pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
विप्रेभ्यो विप्र pos=n,g=m,c=4,n=p
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
व्ययः व्यय pos=n,g=m,c=1,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
सः तद् pos=n,g=m,c=1,n=s