Original

यन्ममास्ति धनं किंचिदर्जुनस्य च वेश्मनि ।तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ॥ १० ॥

Segmented

यत् मे अस्ति धनम् किंचिद् अर्जुनस्य च वेश्मनि तस्य स्वामी महा-राजः इति वाच्यः स पार्थिवः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
इति इति pos=i
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s