Original

अर्जुन उवाच ।भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे ।धृतराष्ट्रो हि राजर्षिः सर्वथा मानमर्हति ॥ १ ॥

Segmented

अर्जुन उवाच भीम ज्येष्ठो गुरुः मे त्वम् न अतस् ऽन्यद् वक्तुम् उत्सहे धृतराष्ट्रो हि राज-ऋषिः सर्वथा मानम् अर्हति

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भीम भीम pos=n,g=m,c=8,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अतस् अतस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
मानम् मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat