Original

न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा ।विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥ ७ ॥

Segmented

न तु भीमो दृढ-क्रोधः तत् वचो जगृहे तदा विदुरस्य महा-तेजाः दुर्योधन-कृतम् स्मरन्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
विदुरस्य विदुर pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part