Original

द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः ।यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥ ५ ॥

Segmented

द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः पुत्राणाम् च एव सर्वेषाम् ये च अस्य सुहृदो हताः यदि च अभ्यनुजानीषे सैन्धव-अपसदस्य च

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
यदि यदि pos=i
pos=i
अभ्यनुजानीषे अभ्यनुज्ञा pos=v,p=2,n=s,l=lat
सैन्धव सैन्धव pos=n,comp=y
अपसदस्य अपसद pos=n,g=m,c=6,n=s
pos=i