Original

स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति ।श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥ ४ ॥

Segmented

स त्वा कुरु-कुल-श्रेष्ठ किंचिद् अर्थम् अभीप्सति श्राद्धम् इच्छति दातुम् स गाङ्गेयस्य महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभीप्सति अभीप्स् pos=v,p=3,n=s,l=lat
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
दातुम् दा pos=vi
pos=i
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s