Original

तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः ।उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥ २३ ॥

Segmented

तम् एवंवादिनम् राजा कुन्ती-पुत्रः युधिष्ठिरः उवाच भ्रातरम् धीमान् जोषम् आस्व इति भर्त्सयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
जोषम् जोषम् pos=i
आस्व आस् pos=v,p=2,n=s,l=lot
इति इति pos=i
भर्त्सयन् भर्त्सय् pos=va,g=m,c=1,n=s,f=part