Original

यत्र त्रयोदश समा वने वन्येन जीवसि ।न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥ २१ ॥

Segmented

यत्र त्रयोदश समा वने वन्येन जीवसि न तदा त्वा पिता ज्येष्ठः पितृ-त्वेन अभिवीक्षते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
समा समा pos=n,g=f,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
pos=i
तदा तदा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
अभिवीक्षते अभिवीक्ष् pos=v,p=3,n=s,l=lat