Original

कृष्णाजिनोपसंवीतो हृताभरणभूषणः ।सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ।क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥ २० ॥

Segmented

कृष्णाजिन-उपसंवीतः हृत-आभरण-भूषणः सार्धम् पाञ्चाल-पुत्र्या त्वम् राजानम् उपजग्मिवान् क्व तदा द्रोण-भीष्मौ तौ सोमदत्तो ऽपि वा भवत्

Analysis

Word Lemma Parse
कृष्णाजिन कृष्णाजिन pos=n,comp=y
उपसंवीतः उपसंव्ये pos=va,g=m,c=1,n=s,f=part
हृत हृ pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्र्या पुत्री pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part
क्व क्व pos=i
तदा तदा pos=i
द्रोण द्रोण pos=n,comp=y
भीष्मौ भीष्म pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
भवत् भू pos=v,p=3,n=s,l=lan