Original

स गत्वा राजवचनादुवाचाच्युतमीश्वरम् ।युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥ २ ॥

Segmented

स गत्वा राज-वचनात् उवाच अच्युतम् ईश्वरम् युधिष्ठिरम् महा-तेजाः सर्व-बुद्धिमताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
राज राजन् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s