Original

कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् ।अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ।क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥ १९ ॥

Segmented

कुतस् त्वम् अद्य विस्मृत्य वैरम् द्वादश-वार्षिकम् अज्ञात-वास-गमनम् द्रौपदी-शोक-वर्धनम् क्व तदा धृतराष्ट्रस्य स्नेहो अस्मासु अभवत् तदा

Analysis

Word Lemma Parse
कुतस् कुतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
विस्मृत्य विस्मृ pos=vi
वैरम् वैर pos=n,g=n,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
अज्ञात अज्ञात pos=a,comp=y
वास वास pos=n,comp=y
गमनम् गमन pos=n,g=n,c=2,n=s
द्रौपदी द्रौपदी pos=n,comp=y
शोक शोक pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s
क्व क्व pos=i
तदा तदा pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i