Original

इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः ।कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ।यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥ १८ ॥

Segmented

इति मे वर्तते बुद्धिः मा वो नन्दन्तु शत्रवः कष्टात् कष्टतरम् यान्तु सर्वे दुर्योधन-आदयः यैः इयम् पृथिवी सर्वा घातिता कुल-पांसनैः

Analysis

Word Lemma Parse
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
नन्दन्तु नन्द् pos=v,p=3,n=p,l=lot
शत्रवः शत्रु pos=n,g=m,c=1,n=p
कष्टात् कष्ट pos=n,g=n,c=5,n=s
कष्टतरम् कष्टतर pos=a,g=n,c=2,n=s
यान्तु या pos=v,p=3,n=p,l=lot
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
घातिता घातय् pos=va,g=f,c=1,n=s,f=part
कुल कुल pos=n,comp=y
पांसनैः पांसन pos=a,g=m,c=3,n=p