Original

अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति ।श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥ १७ ॥

Segmented

अन्येषाम् च एव सुहृदाम् कुन्ती कर्णाय दास्यति श्राद्धानि पुरुष-व्याघ्र मा अदात् कौरवको नृपः

Analysis

Word Lemma Parse
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
कर्णाय कर्ण pos=n,g=m,c=4,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
श्राद्धानि श्राद्ध pos=n,g=n,c=2,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मा मा pos=i
अदात् दा pos=v,p=3,n=s,l=lun
कौरवको कौरवक pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s