Original

सोमदत्तस्य नृपतेर्भूरिश्रवस एव च ।बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ॥ १६ ॥

Segmented

सोमदत्तस्य नृपतेः भूरिश्रवस एव च बाह्लीकस्य च राज-ऋषेः द्रोणस्य च महात्मनः

Analysis

Word Lemma Parse
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
भूरिश्रवस भूरिश्रवस् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s