Original

भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा ।वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥ १५ ॥

Segmented

भीमसेनः तु स क्रोधः प्रोवाच इदम् वचः तदा वयम् भीष्मस्य कुर्म इह प्रेतकार्याणि फल्गुन

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
वयम् मद् pos=n,g=,c=1,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
कुर्म कृ pos=v,p=1,n=p,l=lan
इह इह pos=i
प्रेतकार्याणि प्रेतकार्य pos=n,g=n,c=2,n=p
फल्गुन फल्गुन pos=n,g=m,c=8,n=s