Original

राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् ।अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ।एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥ १४ ॥

Segmented

राजानम् उपतिष्ठस्व ज्येष्ठम् भ्रातरम् ईश्वरम् अर्हः त्वम् असि दातुम् वै न आदातुम् भरत-ऋषभ एवम् ब्रुवाणम् कौन्तेयम् धर्मराजो ऽभ्यपूजयत्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
उपतिष्ठस्व उपस्था pos=v,p=2,n=s,l=lot
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दातुम् दा pos=vi
वै वै pos=i
pos=i
आदातुम् आदा pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan