Original

मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् ।अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ॥ १३ ॥

Segmented

मा ते ऽन्यत् पुरुष-व्याघ्र दानाद् भवतु दर्शनम् अयशस्यम् अतो ऽन्यत् स्याद् अधर्म्यम् च महा-भुज

Analysis

Word Lemma Parse
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽन्यत् अन्य pos=n,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
दानाद् दान pos=n,g=n,c=5,n=s
भवतु भू pos=v,p=3,n=s,l=lot
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
अतो अतस् pos=i
ऽन्यत् अन्य pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s