Original

योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः ।परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥ १२ ॥

Segmented

यो ऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः परैः विनिहन्-अपत्यः वनम् गन्तुम् अभीप्सति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
कृत्स्नाया कृत्स्न pos=a,g=f,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
नराधिपः नराधिप pos=n,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
विनिहन् विनिहन् pos=va,comp=y,f=part
अपत्यः अपत्य pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अभीप्सति अभीप्स् pos=v,p=3,n=s,l=lat