Original

दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति ।याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥ ११ ॥

Segmented

दिष्ट्या तु अद्य महा-बाहो धृतराष्ट्रः प्रयाचति याचितो यः पुरा अस्माभिः पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रयाचति प्रयाच् pos=v,p=3,n=s,l=lat
याचितो याच् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s