Original

भवता निर्जितं वित्तं दातुमिच्छति कौरवः ।भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥ १० ॥

Segmented

भवता निर्जितम् वित्तम् दातुम् इच्छति कौरवः भीष्म-आदीनाम् महा-बाहो तद् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
निर्जितम् निर्जि pos=va,g=n,c=2,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
दातुम् दा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
कौरवः कौरव pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat