Original

वैशंपायन उवाच ।व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः ।विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥ १ ॥

Segmented

वैशंपायन उवाच व्युषितायाम् रजन्याम् तु धृतराष्ट्रो ऽम्बिकासुतः विदुरम् प्रेषयामास युधिष्ठिर-निवेशनम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्युषितायाम् विवस् pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
तु तु pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकासुतः अम्बिकासुत pos=n,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s