Original

यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः ।सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ॥ ९ ॥

Segmented

यद् विनष्टाः कुरु-श्रेष्ठाः राजानः च सहस्रशः सर्वम् दैव-कृतम् तद् वै को ऽत्र किम् वक्तुम् अर्हति

Analysis

Word Lemma Parse
यद् यत् pos=i
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
दैव दैव pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
को pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
किम् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat