Original

न स राजापराध्नोति पुत्रस्तव महामनाः ।न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥ ८ ॥

Segmented

न स राजा अपराध्नोति पुत्रः ते महा-मनाः न भवान् न च ते भृत्या न कर्णो न च सौबलः

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अपराध्नोति अपराध् pos=v,p=3,n=s,l=lat
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
pos=i
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s