Original

तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः ।पृथिवी निहता सर्वा सहया सरथद्विपा ॥ ७ ॥

Segmented

तैः इयम् पुरुष-व्याघ्रैः विद्याः बाहु-बल-अन्वितैः पृथिवी निहता सर्वा स हया स रथ-द्विपा

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
विद्याः विद् pos=v,p=2,n=s,l=vidhilin
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
निहता निहन् pos=va,g=f,c=1,n=s,f=part
सर्वा सर्व pos=n,g=f,c=1,n=s
pos=i
हया हय pos=n,g=f,c=1,n=s
pos=i
रथ रथ pos=n,comp=y
द्विपा द्विप pos=n,g=f,c=1,n=s