Original

चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप ।जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः ॥ ५ ॥

Segmented

चतुर्भिः पाण्डु-पुत्रैः च भीम-अर्जुन-यमैः नृप जन-क्षयः ऽयम् नृपते कृतो दैव-बलात्कृतैः

Analysis

Word Lemma Parse
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमैः यम pos=n,g=m,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
दैव दैव pos=n,comp=y
बलात्कृतैः बलात्कृत pos=a,g=m,c=3,n=p