Original

भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना ।युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ॥ ४ ॥

Segmented

भीष्म-द्रोण-कृप-आद्यैः च कर्णेन च महात्मना युयुधानेन वीरेण धृष्टद्युम्नेन च एव ह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i