Original

अक्षौहिण्यो महाराज दशाष्टौ च समागताः ।अष्टादशाहेन हता दशभिर्योधपुंगवैः ॥ ३ ॥

Segmented

अक्षौहिण्यो महा-राज दश-अष्टौ च समागताः अष्टादश-अहेन हता दशभिः योध-पुङ्गवैः

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दश दशन् pos=n,comp=y
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
pos=i
समागताः समागम् pos=va,g=f,c=1,n=p,f=part
अष्टादश अष्टादशन् pos=a,comp=y
अहेन अह pos=n,g=m,c=3,n=s
हता हन् pos=va,g=f,c=1,n=p,f=part
दशभिः दशन् pos=n,g=m,c=3,n=p
योध योध pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p