Original

ततो विवेश भुवनं गान्धार्या सहितो नृपः ।व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् ॥ २७ ॥

Segmented

ततो विवेश भुवनम् गान्धार्या सहितो नृपः व्युष्टायाम् च एव शर्वर्याम् यत् चकार निबोध तत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
भुवनम् भुवन pos=n,g=n,c=2,n=s
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
pos=i
एव एव pos=i
शर्वर्याम् शर्वरी pos=n,g=f,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s