Original

स तैः संपूजितो राजा शिवेनावेक्षितस्तदा ।प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥ २६ ॥

Segmented

स तैः सम्पूजितो राजा शिवेन अवेक्षितः तदा प्राञ्जलिः पूजयामास तम् जनम् भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
शिवेन शिव pos=n,g=n,c=3,n=s
अवेक्षितः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s