Original

धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः ।विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः ॥ २५ ॥

Segmented

धृतराष्ट्रः च तद् वाक्यम् अभिपूज्य पुनः पुनः विसर्जयामास तदा सर्वाः तु प्रकृतीः शनैः

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अभिपूज्य अभिपूजय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
तु तु pos=i
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
शनैः शनैस् pos=i