Original

वैशंपायन उवाच ।तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् ।साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ॥ २४ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् धर्म्यम् अनुबन्ध-गुण-उत्तरम् साधु साधु इति सर्वः स जनः प्रतिगृहीतवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
अनुबन्ध अनुबन्ध pos=n,comp=y
गुण गुण pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
सर्वः सर्व pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
प्रतिगृहीतवान् प्रतिग्रह् pos=va,g=m,c=1,n=s,f=part