Original

न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती ।अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥ २० ॥

Segmented

न कुन्ती न च पाञ्चाली न च उलूपी न सात्वती अस्मिन् जने करिष्यन्ति प्रतिकूलानि कर्हिचित्

Analysis

Word Lemma Parse
pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
pos=i
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
pos=i
pos=i
उलूपी उलूपी pos=n,g=f,c=1,n=s
pos=i
सात्वती सात्वती pos=n,g=f,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
प्रतिकूलानि प्रतिकूल pos=a,g=n,c=2,n=p
कर्हिचित् कर्हिचित् pos=i