Original

विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै ।न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ १८ ॥

Segmented

विप्रियम् च जनस्य अस्य संसर्गाद् धर्म-जस्य वै न करिष्यन्ति राज-ऋषे तथा भीम-अर्जुन-आदयः

Analysis

Word Lemma Parse
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
pos=i
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
संसर्गाद् संसर्ग pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
जस्य pos=a,g=m,c=6,n=s
वै वै pos=i
pos=i
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तथा तथा pos=i
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p