Original

अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ ।ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥ १७ ॥

Segmented

अपि अमित्रे दयावत् च शुचिः च भरत-ऋषभ ऋजु पश्यति मेधावी पुत्र-वत् पाति नः सदा

Analysis

Word Lemma Parse
अपि अपि pos=i
अमित्रे अमित्र pos=n,g=m,c=7,n=s
दयावत् दयावत् pos=a,g=m,c=1,n=s
pos=i
शुचिः शुचि pos=a,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ऋजु ऋजु pos=a,g=n,c=2,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
पाति पा pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p
सदा सदा pos=i