Original

दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा ।अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥ १६ ॥

Segmented

दीर्घदर्शी कृत-प्रज्ञः सदा वैश्रवणो यथा अक्षुद्र-सचिवः च अयम् कुन्ती-पुत्रः महा-मनाः

Analysis

Word Lemma Parse
दीर्घदर्शी दीर्घदर्शिन् pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
सदा सदा pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
यथा यथा pos=i
अक्षुद्र अक्षुद्र pos=a,comp=y
सचिवः सचिव pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s