Original

ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव ।पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥ १५ ॥

Segmented

ब्रह्म-देय-अग्रहारान् च परिहारान् च पार्थिव पूर्व-राज-अतिसर्गान् च पालयति एव पाण्डवः

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
देय दा pos=va,comp=y,f=krtya
अग्रहारान् अग्रहार pos=n,g=m,c=2,n=p
pos=i
परिहारान् परिहार pos=n,g=m,c=2,n=p
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
राज राजन् pos=n,comp=y
अतिसर्गान् अतिसर्ग pos=n,g=m,c=2,n=p
pos=i
पालयति पालय् pos=v,p=3,n=s,l=lat
एव एव pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s