Original

अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च ।प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥ १४ ॥

Segmented

अनुवत्स्यन्ति च अपि इमाः समेषु विषमेषु च प्रजाः कुरु-कुल-श्रेष्ठ पाण्डवान् शील-भूषणान्

Analysis

Word Lemma Parse
अनुवत्स्यन्ति अनुवस् pos=v,p=3,n=p,l=lrt
pos=i
अपि अपि pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
शील शील pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p